- Entire World Except Newzeland: March 24th 2010
- Newzeland: March 25th 2010
Hindu Panchang for the World
Pundit Mahesh Shastriji is the Panchang Siddhanti of mypanchang.com
Panchang, hindu calendar discussion (based on Drishya Ganitha (Drig-Ganita) blog for mypanchang.com
स्वागतम्
प्रयान्ति तत्प्रवक्ष्यामि स्फ़ुटिकरणमादरात्॥ सुर्य सिद्धान्त ॥
यस्मिन् पक्षे यत्र काले येन दृग्गणितैक्यम्।
दृश्यते तेन पक्षेण कुर्यात्तिथ्यादिनिर्णयम्॥ वशिष्ठ॥
यात्राविवाहोत्सवजातकादौ खेटैः स्फुटैरेवफलस्फुटत्वम्।
स्यात्प्रोच्यते तेन नभश्चराणां स्फुटक्रिया दृग्गणितैक्यकृद्या॥ भास्कराचार्य॥
तिथिर्विष्णुस्तथा वारो नक्षत्रं विष्णुरेव च।
योगश्च करणं चैव सर्वं विष्णु मयं जगत्॥
Subscribe to:
Post Comments (Atom)
No comments:
Post a Comment