स्वागतम्

तत्त्द् गतिवशन्नित्यं यथा दृक्-तुल्यतां ग्रहाः।
प्रयान्ति तत्प्रवक्ष्यामि स्फ़ुटिकरणमादरात्॥
सुर्य सिद्धान्त ॥

यस्मिन् पक्षे यत्र काले येन दृग्गणितैक्यम्।
दृश्यते तेन पक्षेण कुर्यात्तिथ्यादिनिर्णयम्॥
वशिष्ठ॥

यात्राविवाहोत्सवजातकादौ खेटैः स्फुटैरेवफलस्फुटत्वम्।
स्यात्प्रोच्यते तेन नभश्चराणां स्फुटक्रिया दृग्गणितैक्यकृद्या॥
भास्कराचार्य॥

तिथिर्विष्णुस्तथा वारो नक्षत्रं विष्णुरेव च।
योगश्च करणं चैव सर्वं विष्णु मयं जगत्॥


Advertisement

Monday, May 31, 2010

Panchang

For Panchanga / Panchang Please visit www.mypanchang.com today.

No comments:

Subscribe to Our mailing list and get notified about hindu festivals and their observance dates.

Membership to the Mailing List information@mypanchang.com

On this web page you can subscribe to, or unsubscribe from, the mailing listinformation@mypanchang.com.
Yes, I want to become a member of the mailing list information@mypanchang.com .
Please remove me from mailing list information@mypanchang.com .
Enter your e-mail address:

Please confirm your e-mail address: